A 1119-9 Viṣṇusahasranāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/9
Title: Viṣṇusahasranāmastotra
Dimensions: 21.5 x 10.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2271
Remarks:


Reel No. A 1119-9

Inventory No. 106373

Title Viṣṇusahasranāmastotra

Remarks ascribed to the Anuśāsanika(upa)parvan of the Mahābhārata

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 10.4 cm

Folios 11

Lines per Folio 9–10

Foliation figures in the lower right-hand marign under the word śārṃgī of the verso

Place of Deposit NAK

Accession No. 6/2271

Manuscript Features

There are two exposures of fols. 8v–9r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vaiśaṃpāyana uvāca ||

śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ||

yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata⟨ḥ⟩ || 1 ||    ||

yudhiṣṭhira uvāca ||

kim ekaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇaṃ ||

kaṃ stuvaṃtaḥ kam arcaṃtaḥ prāpnuyur mānavāḥ śubhaṃ || [[2]] (fol. 1v1–3)

End

imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrttitaṃ ||

paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 42 ||

viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayaṃ ||

bhajaṃti ye puṣkarākṣaṃ na te yāṃti parābhavaṃ || 143 ||     || (fol. 11r6–8)

Colophon

iti śrīmahābhārate anuśāsanikaparvaṇi śrīviṣṇoḥ sahasranāmastotraṃ śubham || (fol. 11r9)

Microfilm Details

Reel No. A 1119/9

Date of Filming 27-07-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-09-2009

Bibliography